वांछित मन्त्र चुनें

घृषु॑: श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः । अव॑ दीधेदही॒शुव॑: ॥

अंग्रेज़ी लिप्यंतरण

ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṁsagaḥ | ava dīdhed ahīśuvaḥ ||

पद पाठ

घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः । अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥ १०.१४४.३

ऋग्वेद » मण्डल:10» सूक्त:144» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:2» मन्त्र:3 | मण्डल:10» अनुवाक:11» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कृत्वने) कर्त्तव्यपरायण (श्येनाय) प्रशंसनीय गतिवाले आत्मा के लिये (घृषुः) घर्षक-पराक्रमप्रद (वंसगः) वननीय गतिवाला वीर्य-ब्रह्मचर्य पदार्थ (आसु स्वासु) इन स्वकीय शरीरनाड़ियों में (अहीशुवः) निरन्तर व्यापनेवाले प्राणों को (अव दीधेत्) दीप्त करता है-बल देता है ॥३॥
भावार्थभाषाः - ब्रह्मचर्य मनुष्य को कर्मठ पराक्रमी श्रेष्ठ व्यवहारवाला बनाता है, शरीर की नाड़ियों में प्राणों को उत्तेजित करता है, बल देता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कृत्वने श्येनाय) कर्त्तव्यपरायणाय “कृ धातोः” “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] इति क्वनिप् प्रत्ययः, प्रशंसनीयगतिकायात्मने “श्येनः शंसनीयं गच्छति” [निरु० ४।२४] (घृषुः) घर्षयिता पराक्रमप्रदः (वंसगः) वननीयगमनः-इन्दुः-रेतः पदार्थः (आसु स्वासु) एतासु स्वकीयनाडीषु (अहीशुवः) निरन्तरं व्यापनशीलान् प्राणान् (अव दीधेत्) दीपयति ॥३॥